वांछित मन्त्र चुनें
आर्चिक को चुनें

स꣢ वी꣣रो꣡ द꣢क्ष꣣सा꣡ध꣢नो꣣ वि꣢꣫ यस्त꣣स्त꣢म्भ꣣ रो꣡द꣢सी । ह꣡रिः꣢ प꣣वि꣡त्रे꣢ अव्यत वे꣣धा꣡ न योनि꣢꣯मा꣣स꣡द꣢म् ॥१३८८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी । हरिः पवित्रे अव्यत वेधा न योनिमासदम् ॥१३८८॥

मन्त्र उच्चारण
पद पाठ

सः । वी꣣रः꣢ । द꣣क्षसा꣡ध꣢नः । द꣣क्ष । सा꣡ध꣢꣯नः । वि । यः । त꣣स्त꣡म्भ꣢ । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । ह꣡रिः꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣣व्यत । वेधाः꣢ । न । यो꣡नि꣢꣯म् । आ꣣स꣡द꣢म् । आ꣣ । स꣡द꣢꣯म् ॥१३८८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1388 | (कौथोम) 6 » 2 » 3 » 3 | (रानायाणीय) 12 » 2 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर का महत्त्व वर्णित है ॥

पदार्थान्वयभाषाः -

(सः) वह (वीरः) काम, क्रोध आदि शत्रुओं को कम्पायमान करनेवाला वीर सोम परमेश्वर (दक्षसाधनः) बल का साधक है, (यः) जो (रोदसी) द्युलोक और भूलोक को (तस्तम्भ) थामे हुए है। (वेधाः न) सूर्य के समान वह (हरिः) पापहर्ता परमेश्वर (योनिम्) आत्मा-रूप घर में (आसदम्) बैठने के लिए (पवित्रे) पवित्र अन्तःकरण में (अव्यत) आता है ॥३॥ यहाँ उपमालङ्कार है ॥३॥

भावार्थभाषाः -

जो बलवान् जगदीश्वर सब संसार को धारण करता है, उसकी उपासना से सीमित शक्तिवाला भी मनुष्य महान् शक्तिवाला और शत्रुओं को हराने में समर्थ हो जाता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरस्य महत्त्वमाह।

पदार्थान्वयभाषाः -

(सः) असौ (वीरः) कामक्रोधादिशत्रुप्रकम्पकः शूरः सोमः परमेश्वरः। [वीरो वीरयत्यमित्रान्, वेतेर्वा स्याद् गतिकर्मणः, वीरयतेर्वा। निरु० १।६।] (दक्षसाधनः) बलसाधनो वर्तते, (यः रोदसी) द्यावापृथिव्यौ (तस्तम्भ) धारयति। (वेधाः न) सूर्य इव सः (हरिः) पापहर्ता सोमः परमेश्वरः (योनिम्) आत्मरूपं गृहम् (आसदम्) आसत्तुम् (पवित्रे) परिपूतेऽन्तःकरणे (अव्यत) आगच्छति ॥३॥ अत्रोपमालङ्कारः ॥३॥

भावार्थभाषाः -

यो बलवान् जगदीश्वरः सर्वं जगद्धारयति तस्योपासनेन सीमितशक्तिरपि मानवो महाशक्तिः शत्रुपराजयसमर्थश्च जायते ॥३॥